A 1173-17(3) Mūlapaśupaticatuḥṣaṣṭhisvayambhūśivaliṅgastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1173/17
Title: Mūlapaśupaticatuḥṣaṣṭhisvayambhūśivaliṅgastotra
Dimensions: 16 x 9 cm x 22 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks: b Gaṇapati·; Śarman?


Reel No. A 1173-17 Inventory No. 106101

Title Mūlapaśupaticatuḥṣaṣṭhisvayambhūśivaliṅgastotra

Author Gaṇapati Śarmā

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 16.0 x 9.0 cm

Folios *22

Place of Deposit NAK

Accession No. 5/7344

Manuscript Features

Excerpts

Beginning

ōṃ nama paśupate namaḥ (!) ||

lokeścaturānanaḥ sṛjati yaḥ sarvaṃ jagadvedavān

yo viśvaṃ kurute sthitiṃ madhuripur bhūtāntarātmā hariḥ |

sṃbhāre jagatā (!) haro bhavati yaḥ soyaṃ trimūrttir vvibhuḥ

paṃcāsyasyas paramātmakaḥ paśupatiḥ pāpāpahaḥ pātu māṃ || (exp. 4b:2–4)

«Ending:»

eteṣāṃ śivaliṅgānāṃ midaṃ (!) stotraṃ jagaddhitaṃ ||

mānavā ya paṭhantebhyo bhakti (!) cirtta (!) samanvitāḥ ||

phalavāṅkṣītadaṃ yacca mokṣa dadantu śaṅkarāḥ || 24 || (exp. 6a6:6b1)

«colophon:»

iti śrīgaṇapati śamanā kṛtaṃ śrīmūlapśupateścatuḥṣaṭhi svayaṃbhuśivaliṇgānāṃ stotraṃ samāpta (!) || || śubhamastu || || (exp. 6b:1–2)

Microfilm Details

Reel No. A1173/17

Date of Filming 18-01-1987

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 24-11-2003

Bibliography